फलकम्:मुख्यपृष्ठं - सुभाषितम्

मे २०२४
बुधवासरः
१५
०३:२४ UTC
मनसि वचसि काये पुण्यपीयूषपूर्णा:

त्रिभुवनमुपकारश्रेणिभि: प्रीणयन्त: ।
परगुणपरमाणून् पर्वतीकृत्य नित्यं
निजहृदि विकसन्त: सन्ति सन्त: कियन्त:

नीतिशतकम् (५३/२२१)

सज्जनानां स्वभावं वर्णयति कविः । सत्पुरुषाणां वचांसि मनांसि शरीराणि च अमृतेन पूर्णानि भवन्ति । तादृशेन अमृतपूर्णेन वचनेन, चेतसा, शरीरेण च ते सज्जनाः उपकारसहस्रेण लोके स्थितानां सर्वेषां जीविनामपि हितम् आचरन्ति । अपि च अन्येषु स्थिताः गुणाः अल्पाः चेदपि तान् एव बहु मत्वा, मनसि सन्तोषम् अनुभवन्ति । किन्तु एतादृशाः जनाः जगति कियन्तः सन्ति ?