मुखपुटम्


विकिसूक्तिः
विकिसूक्तिः
कश्चित् स्वतन्त्रः सुभाषितसङ्ग्रहः
सश्रद्धः  यः कोऽपि सम्पादयितुम् अर्हति।

विकिसूक्तौ वः हार्दं स्वागतम्

विकिलोकस्य संस्कृतभाषायाः सुभाषितोद्याने वः हार्दं स्वागतम् । 'विकिसूक्तिः' नाम संस्कृतभाषायाः सुभाषितसमुत्तारणस्य काचित् परियोजना अस्ति । अस्य अभिवृद्ध्यर्थे सम्पादनं समुत्तारणं वा यूयं स्वयमेव कर्तुं शक्नुथ । देवनगरीलिप्याः टङ्कनं (मुद्रलेखनं) कर्तुं साहाय्यकाः सूचनाः अत्र वर्तन्ते ।

सम्प्रति संस्कृतविकिसूक्तौ ४,७६३ पृष्ठानां सङ्ग्रहः विद्यते ।

शनिवासरः, एप्रिल् २०, २०२४; समयः- १०:३० UTC

अं अः ०-९
वर्गाः क्ष त्र ज्ञ 0-9

भूमिका

अयि भोः विकिसंस्कृतबन्धो सूक्तीनां कोशेऽस्मिन् ते हार्दं स्वागतम् । अत्र संस्कृतसूक्तयः, सुभाषितानि, लोकोक्तयः, प्रहेलिकाः, चाटूक्तयः च प्राप्तुं तथा योजयितुं च शक्नुमः । अस्मिन् भवतां योगदानम् इच्छामः । एतत् कार्यं कर्तुं संस्कृतस्य गभीरज्ञानं भवेत् एव इति नास्ति । प्राथमिकसाहाय्यार्थं प्राचीनयोजकानां (सक्रियकार्यकर्तॄणां) साहचर्येण मार्गदर्शनं प्राप्तुं शक्नोति । भवेम संस्कृतानुरागिणः लोकहितकारिणः । धन्यवादाः।

विषयाः

अद्यतनी वेदसूक्तिः

मा गृधः कस्य स्विद्धनम् ॥ (यजुर्वेदः ४०-१)

अन्येषां सम्पत्तिः न अपहर्तव्या ।








इयं नः गीर्वाणी...

संस्कृतं सर्वातिशायिनी काचन कृतकभाषा । प्रतिशब्दं सावधानं परिष्कृता/ संस्कृता …….. एषा भौतिक-मानसिक-बौद्धिक- आध्यात्मिकस्तरेषु प्रोता वर्तते । वस्तूनि आध्यात्मिकदृष्ट्या भौतिकदृष्ट्या च वर्णयितुं धारयितुं च योग्या भाषा एषा । एवम् अस्याः व्यापकः उपयोगः एताम् अत्यन्तं कृतकां भाषाम् अत्यन्तं सहजां विधाय सर्वसहजामिमां करोति ।
- जीन् ले मी (Jean Le Mee)






हे चतुर, वद उत्तरम् !

पर्वताग्रे रथो याति भूमौ तिष्ठति सारथिः ।
चलते वायुवेगेन पदमेकं न गच्छति ॥

पर्वतस्य उपरि रथः सञ्चरति । रथस्य सारथिः भूमौ तिष्ठति । रथः वायुवेगेन चलति । किन्तु एकमपि पदम् अग्रे न गच्छति । तर्हि किमेतत् ?

उत्तरम्

कुलालचक्रदण्डः







चाटुचणकः

वासः पुण्येषु तीर्थेषु प्रसिद्धश्च मृतो गुरुः ।
अध्यापनावृत्तयश्च कीर्तनीया धनार्थिभिः ॥

मम वासः अमुके पुण्यक्षेत्रे..., महापण्डितः अमुकः विद्वान् एव मम गुरुः आसीत्..., प्रसिद्धाः अमुकजनाः मया पाठिताः... - एतादृशानि आत्मख्यापनवचनानि ये वदन्ति ते धनसम्पादने विशेषक्लेशं न अनुभवन्ति ।








भ्रातृपरियोजनाः

विकिपीडियायाः आतिथेयत्वं विकिमीडिया फौण्डेषन् नाम निस्स्वार्थसङ्घटनेन कृतमस्ति। अनेन हि अन्याः अपि विविधाः परियोजनाः आयोजिताः सन्ति।

संस्कृतभाषापरियोजनाः



विविधासु भाषासु विकिसूक्तिः उपलभ्यते -

"https://sa.wikiquote.org/w/index.php?title=मुखपुटम्&oldid=17991" इत्यस्माद् प्रतिप्राप्तम्
भाषा