उत्खातदंष्ट्रोरगन्यायः

विषदन्तानाम् उत्पाटनात् अनन्तरं सर्पः दष्टुं न शक्नोति । दशति चेदपि तस्य प्रभावः न भवति । तथैव कस्मिन् अपि अवयवे अंशे वा मनुष्यस्य शक्तिः भवति सः यदि केनापि कारणेन निष्क्रियः जातः तर्हि तस्य शक्तिस्थानं नष्टम् इति कारणेन सः मनुष्यः दंष्ट्रारहितः सर्पः इव शक्तिहीनः भवति ।