नमो नमोऽम्ब देववाणि...


नमो नमोऽम्ब देववाणि देवि कामपूरणि

नमो नमोऽम्ब पाहि मां पुनीहि कामरूपिणि ॥


यागधूमपाविते तपोवने निनादिनि !
पावनापगा-प्रवाह-मञ्जुनाद-योगिनि !
योगधूतपाप्मनां मुखेऽमले विलासिनि !
भोगसुन्दरापवर्ग-दायिनि, सनातनि ! ॥१॥


चारुशब्द-सुन्दरास्य-वल्गुलास्य-मोहिनि !
व्यास-वाल्मीकि-कालिदास-भास-वासिनि !
भाव-भव्य-वाग्विलास-रङ्गमञ्चरूपिणि !
रम्यगीत-नृत्यनाट्य-मेलनेन शोभिनि ! ॥२॥


तर्क-शब्द-शास्त्रचित्र-वाग्विनोद-रञ्जिनि !
ब्रह्मकर्मचिन्तया निगूढतत्त्वदर्शिनि !
वेदलोक-शब्दसम्पदूर्जिते मनोन्मनि !

भारतीयसंस्कृतेरुदारसारवाहिनि ! ॥३॥
- हयवदनपुराणिक:


"https://sa.wikiquote.org/w/index.php?title=नमो_नमोऽम्ब_देववाणि...&oldid=15209" इत्यस्माद् प्रतिप्राप्तम्