न हि विज्ञातुर्विज्ञातेः...

न हि विज्ञातुर्विज्ञातेः विपरिलोपो विद्यते, अविनाशित्वात् । - बृहदारण्यकोपनिषत् ४-३-३०

विज्ञातुः विज्ञातेः विपरिलोपो न हि विद्यते । अविनाशित्वात् |

विजानाति इति विज्ञाता, नाम ज्ञाता । विज्ञातिर्नाम विज्ञानम् । विज्ञाता, प्रमाता, द्र्ष्टा –
इति पर्यायपदानि । प्रमाणानि स्वीकृत्य प्रमेयान् यः विजानाति असौ प्रमाता एव विज्ञाता
भवति । नेत्राभ्यां रूपाणि पश्यति, श्रोत्राभ्यां शब्दान् शृणोति । एवमेव इन्द्रियैः तान् तान्
विषयान् यः विषयीकरोति स एव प्रमाता भवति । अस्मिन् प्रमातरि विक्रिया सम्भवति ॥

अपि तु, अस्य प्रमातुरपि स्वरूपभूता या प्रमितिः विज्ञातिरस्ति तस्याः नाशो नास्ति ।
विज्ञातुः मूलमेव विज्ञातिः । शुद्धा अविक्रिया चितिरेव विज्ञातिः । विज्ञानं विज्ञप्तिः इति
विज्ञातेरेव नामान्तरे । परिशुद्धा परिपूर्णा ज्ञप्तिरेव विज्ञप्तिर्नाम । अस्याः विज्ञप्तेः नाशो नाम
सर्वथा नास्त्येव । एषा एव विज्ञातिः साक्षी इत्यपि उच्यते । विज्ञातृविज्ञानविज्ञेयान् या
साक्षितया प्रकाशयति सा एव विज्ञातिः । निर्विकारा विज्ञातिरेव ब्रह्म ॥