यदहरेव विरजेत् तदहरेव प्रव्रजेत् । - जाबालोपनिषत् ४-१

यदैव वैराग्यं जायते तदैव प्रव्याज्यं कुर्यात् ।

प्रव्याज्यं नाम संन्यासः । संन्यासं कदा कुर्यात् ? उत्तरायणे वा ? दक्षिणायने वा ?
शुक्लपक्षे वा ? कृष्णपक्षे वा ? दिवा वा ? रात्रौ वा ? इति अनेके पृच्छन्ति । एतेषां
सर्वेषां प्रश्नानाम् अयं मन्त्रः सुलभतया सुन्दरतया च उत्तरं ददाति । संन्यासो नाम
अहङ्कारममकारत्यागः, संन्यासो नाम अध्यासत्यागः । संन्यासस्य तिथिवारनक्षत्राणि
न मुख्यानि ॥

तर्हि संन्यासस्य प्रेरको हेतुः कः ? वैराग्यमेव । वैराग्ये जाते सति तदैव स एव संन्यासस्य
सुमुहूर्तः । गृहे अग्निना दह्यमाने सति अग्नेः शमनं कदा कर्तव्यम् ? सद्य एव खलु? अद्य
शनिवासरः, अद्य अमावास्या इति वदामः किम् ? नैव । एवमेव अन्तः करणॆ तीव्रं वैराग्यं
जातं चेत् तदैव संन्यासस्य मुहूर्तम् । संन्यासो नाम मानसी विरागस्थितिरेव, न तु उत्सवः ।
अनात्मविषयेषु अनासक्तिरेव संन्यासः । ईदृशः संन्यासः आत्मज्ञानस्य सहायकः ॥

"https://sa.wikiquote.org/w/index.php?title=यदहरेव_विरजेत्...&oldid=16392" इत्यस्माद् प्रतिप्राप्तम्