"डा अनिबेसेण्ट्" इत्यस्य संस्करणे भेदः

Created page with " अनिबेसेण्ट् (अक्टोबर् १, १८४७ - सेप्टेम्बर् २०, १९३३) प्रमुखा ब्रिट..."
 
No edit summary
पङ्क्तिः २:
अनिबेसेण्ट् (अक्टोबर् १, १८४७ - सेप्टेम्बर् २०, १९३३) प्रमुखा ब्रिटीश्-समाजवादिनी, ब्रह्मज्ञानी, लेखिका, वक्त्री च ।
==अमृतवचनानि==
* विश्वे स्थितानां विभिन्नधर्माणाम् अध्ययनं चत्वारिंशत् वर्षाणि कृत्वा मया निष्कर्ष: प्राप्त: यत् हिन्दुत्वसदृश: परिपूर्ण: वैज्ञानिक: दार्शनिक: आध्यात्मिक: च धर्म: अन्य: नास्ति इति । एतद्विषये कोऽपि प्रमादं न कुर्यात् । हिन्दुत्वात् ऋते भारतस्य भविष्यं न स्यात् । हिन्दुत्वं तादृशी भूमि:, यस्यां भारतस्य मूलानि अतिगभीरं गतानि सन्ति । (गर्वेण उच्यतां - वयं हिन्दव: इति, राष्ट्रजागरणाभियानम्, पृ. - 5-6)
 
 
* चत्वारिंशद् वर्षाणि यावत् विश्वस्य विभिन्नधर्माणाम् अध्ययनं कृतवत्या मया अवगतम् अस्ति यत् हिन्दु-धर्मसदृश: परिपूर्ण: वैज्ञानिक: दार्शनिक: आध्यात्मिक: धर्म: अन्य: न विद्यते इति । हिन्दुत्वं विना भारतस्य भविष्यं न विद्यते इत्येतत् केनापि न विस्मर्तव्यम् । हिन्दुत्वं तादृशी भूमि:, यत्र भारतस्य मूलानि गभीरतया संलग्नानि सन्ति । (गर्वेण उच्यतां वयं हिन्दव: - राष्ट्रजागरणाभियानम् पृ. 5-6)
"https://sa.wikiquote.org/wiki/डा_अनिबेसेण्ट्" इत्यस्माद् प्रतिप्राप्तम्