"डा अनिबेसेण्ट्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[Image: Annie_Besant_in_1897.JPG|144px|thumb|right|हिन्दुत्वात् ऋते भारतस्य भविष्यं न स्यात् ।]]
 
[[अनिबेसेण्ट्]] (अक्टोबर् १, १८४७ - सेप्टेम्बर् २०, १९३३) प्रमुखा ब्रिटीश्-समाजवादिनी, ब्रह्मज्ञानी, लेखिका, वक्त्री च ।
==अमृतवचनानि==
* विश्वे स्थितानां विभिन्नधर्माणाम् अध्ययनं चत्वारिंशत् वर्षाणि कृत्वा मया निष्कर्ष:निष्कर्षः प्राप्त:प्राप्तः यत् हिन्दुत्वसदृश:हिन्दुत्वसदृशः परिपूर्ण:परिपूर्णः वैज्ञानिक:वैज्ञानिकः दार्शनिक:दार्शनिकः आध्यात्मिक:आध्यात्मिकःधर्म:धर्मः अन्य:अन्यः नास्ति इति । एतद्विषये कोऽपि प्रमादं न कुर्यात् । हिन्दुत्वात् ऋते भारतस्य भविष्यं न स्यात् । हिन्दुत्वं तादृशी भूमि:भूमिः, यस्यां भारतस्य मूलानि अतिगभीरं गतानि सन्ति । (गर्वेण उच्यतां - वयं हिन्दव:हिन्दवः इति, राष्ट्रजागरणाभियानम्, पृ. - ५-६)
 
 
* चत्वारिंशद् वर्षाणि यावत् विश्वस्य विभिन्नधर्माणाम् अध्ययनं कृतवत्या मया अवगतम् अस्ति यत् हिन्दु-धर्मसदृश:धर्मसदृशः परिपूर्ण:परिपूर्णः वैज्ञानिक:वैज्ञानिकः दार्शनिक:दार्शनिकः आध्यात्मिक:आध्यात्मिकः धर्म:धर्मः अन्य:अन्यः न विद्यते इति । हिन्दुत्वं विना भारतस्य भविष्यं न विद्यते इत्येतत् केनापि न विस्मर्तव्यम् । हिन्दुत्वं तादृशी भूमि:भूमिः, यत्र भारतस्य मूलानि गभीरतया संलग्नानि सन्ति । (गर्वेण उच्यतां वयं हिन्दव:हिन्दवः - राष्ट्रजागरणाभियानम् पृ. ५-६)
"https://sa.wikiquote.org/wiki/डा_अनिबेसेण्ट्" इत्यस्माद् प्रतिप्राप्तम्