महोदय, प्रणमामि । <br /> सुभाषितानां योजनावसरे एता... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

१५:३८, १५ अक्टोबर् २०१४ इत्यस्य संस्करणं

महोदय, प्रणमामि ।
सुभाषितानां योजनावसरे एतान् अंशान् स्मरामश्चेत् सुव्यवस्थितं स्थापयितुं शक्नुमः ।

  1. एकैकं सुभाषितं पृथक् योजयेम । तदा वर्गशः प्राप्तिः सुकरं भवति ।
  2. 'अनुष्टुप्-छन्दसि सुभाषितानि' ........ इत्यादीन् वर्गान् निर्माय ततः तेषां मातृवर्गः भवेत् 'छन्दोनुगुणं सुभाषितानि' इति ।
  3. 'छन्दोनुगुणं सुभाषितानि' इत्येषः वर्गः 'सुभाषितानि' इत्यस्मिन् मातृवर्गे योजनीयम् ।

मया कृतानि परिवर्तनानि अवलोकयतु । संशयः विद्यते चेत् पृच्छतु । धन्यवादः । - Shubha (सम्भाषणम्) १५:३८, १५ अक्तूबर २०१४ (IST)

"https://sa.wikiquote.org/w/index.php?title=सदस्यसम्भाषणम्:Charunandan16&oldid=14274" इत्यस्माद् प्रतिप्राप्तम्