No edit summary
पङ्क्तिः ६:
अग्रे भवत्या: सकाशात् साहाय्यं प्रार्थये।[[योजकः:Charunandan16|Charunandan16]] ([[योजकसम्भाषणम्:Charunandan16|सम्भाषणम्]]) १५:१२, १२ अक्तूबर २०१४ (IST)
: भवतः सम्भाषणपृष्ठं पश्यतु कृपया । - [[योजकः:Shubha|Shubha]] ([[योजकसम्भाषणम्:Shubha|सम्भाषणम्]]) १५:४१, १५ अक्तूबर २०१४ (IST)
=अनुष्टुप् वर्ग: अथवा उपवर्ग: कथं निर्मातव्य:=
आर्ये, प्रणाम:।मार्गदर्शनार्थं धन्यवादा: च।<br>
१ सुभाषितं पृथग् योजनीयम् इति विषय: ज्ञात:।<br>
२ 'अनुष्टुप्-छन्दसि सुभाषितानि' ........ इत्यादीन् वर्गान् निर्माय ततः तेषां मातृवर्गः भवेत् 'छन्दोनुगुणं सुभाषितानि' इति ।
इति भवत्या लिखितं, तत्तु न अवगतम्।मया अनुष्टुप् इति पृष्ठं निर्मितं तत्र छन्दोनुगुणं सुभाषितानि इति वर्गस्य उल्लेख: कृत: तथापि तस्मिन् वर्गे ‘अनुष्टुप्’ उपवर्गरूपेण नैव आगच्छति, पृष्ठरूपेणैव दृश्यते।अनुष्टुप् वर्ग: अथवा उपवर्ग: कथं निर्मातव्य: इति मम समस्या।भवत्या: सकाशात् समाधानं प्रार्थये।<br>
३ अपर: कश्चन विषय:। मम कृते सङ्गणके टङ्कनं तथा विकिषु तस्य आरोपणम् आगामिनि काले अशक्यप्रायं भविष्यति इति दृश्यते।विकिमाध्यमेन संस्कृतकार्यस्य तु अनिवारा इच्छा विद्यते।मया यदि लेखनं हस्तलिखितरूपेण दीयते, तर्हि तस्य टङ्कनं तथा विकिषु आरोपणं कर्तुं काचिद् व्यवस्था अस्ति वा? तथा अस्ति चेद् मम महत् सौकर्यं भविष्यति।<br>
धृष्टता मे क्षम्यताम्।[[योजकः:Charunandan16|Charunandan16]] ([[योजकसम्भाषणम्:Charunandan16|सम्भाषणम्]]) ०९:१९, २१ अक्तूबर २०१४ (IST)
"https://sa.wikiquote.org/wiki/सदस्यः:Shubha" इत्यस्माद् प्रतिप्राप्तम्