"अनेकशास्त्रं बहु वेदितव्यम्..." इत्यस्य संस्करणे भेदः

(लघु) ३ पुनरावृत्तिः: Importing from Incubator
No edit summary
पङ्क्तिः १:
{{पृष्ठपट्टिका-सुभाषितम्
'''अनेकशास्त्रं बहु वेदितव्यम्''' <br />
|शीर्षकम् =सुभाषितम्
|सुभाषितम्='''अनेकशास्त्रं बहु वेदितव्यम्''' <br />
'''अल्पश्च कालो बहवश्च विघ्नाः ।'''<br />
'''यत्सारभूतं तदुपासितव्यं'''<br />
'''हंसो यथा क्षीरमिवाम्बुमध्यात् ॥''' सु.भा. - सामान्यनीतिः (१८०/८७८)<br />
|अर्थः= जातेन मनुष्येण बहूनां शास्त्राणां विषये यावत् शक्यते तावत् अध्येतव्यम् । तद्विषये विलम्बः न करणीयः । यतः कालः बहु अल्पः । अपि च सत्कार्याणां विघ्नाः अपि बहवः भवन्ति । यथा केनचित् कविना उक्तं - ‘क्षणशः विद्यां साधयेत्’ इति, तथैव कृत्वा शास्त्राध्ययनसमये अपि सारभूतम्, अतिप्रधानम् एव विषयं ज्ञातुम् अधिकः प्रयत्नः करणीयः । जलेन मिश्रितं क्षीरम् एकस्मिन् पात्रे अस्ति चेदपि हंसः यथा क्षीरमेव स्वीकरोति, तथा अध्ययनसमये अनुपयुक्तः अप्रधानः वा भागः परित्यक्तव्यः ।
}}
 
जातेन मनुष्येण बहूनां शास्त्राणां विषये यावत् शक्यते तावत् अध्येतव्यम् । तद्विषये विलम्बः न करणीयः । यतः कालः बहु अल्पः । अपि च सत्कार्याणां विघ्नाः अपि बहवः भवन्ति । यथा केनचित् कविना उक्तं - ‘क्षणशः विद्यां साधयेत्’ इति, तथैव कृत्वा शास्त्राध्ययनसमये अपि सारभूतम्, अतिप्रधानम् एव विषयं ज्ञातुम् अधिकः प्रयत्नः करणीयः । जलेन मिश्रितं क्षीरम् एकस्मिन् पात्रे अस्ति चेदपि हंसः यथा क्षीरमेव स्वीकरोति, तथा अध्ययनसमये अनुपयुक्तः अप्रधानः वा भागः परित्यक्तव्यः ।
 
[[Category:कालः]]
"https://sa.wikiquote.org/wiki/अनेकशास्त्रं_बहु_वेदितव्यम्..." इत्यस्माद् प्रतिप्राप्तम्