"नास्ति धर्मसमो बन्धुः..." इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३:
|सुभाषितम्='''नास्ति धर्मसमो बन्धुः नास्ति धर्मसमा क्रिया ।'''<br />
'''नास्ति धर्मसमो देवः सत्यं सत्यं वदाम्यहम् ॥'''<br />
|अर्थः=अहं सत्यमेव वदामि - धर्मसमानः बन्धुः कोपि नास्ति । <br />
धर्मसमं कार्यं न किमपि विद्यते । धर्मसमा देवता कापि नास्ति ।
 
"https://sa.wikiquote.org/wiki/नास्ति_धर्मसमो_बन्धुः..." इत्यस्माद् प्रतिप्राप्तम्