"धर्मादर्थ प्रभवति..." इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २:
|शीर्षकम् =सुभाषितम्
|सुभाषितम्='''धर्मादर्थः प्रभवति धर्मात् प्रभवते सुखम् ।'''<br />
'''धर्मेण लभते सर्वं धर्मसारमिदं जगत् ॥'''<br /> <small> (रामायणम्, अरण्यकाण्डः ९/३०)</small><br />
|अर्थः=धर्मात् धनं वर्धते । धर्मात् सुखस्य अपि वृद्धिः भवति ।
धर्मेण व्यवह्रियते चेत् सर्वमपि प्राप्यते । एवम् इदं जगत्
"https://sa.wikiquote.org/wiki/धर्मादर्थ_प्रभवति..." इत्यस्माद् प्रतिप्राप्तम्