"धृतिः क्षमा दमोऽस्तेयं..." इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३:
|सुभाषितम्='''धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।'''<br />
'''धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥'''<br />
|अर्थः=धैर्यं, क्षमा, बाह्येन्द्रियनिग्रहः, बुद्धिः, विद्या, सत्यं, शान्तिः -
एते दश धर्मस्य लक्षणम् ।
 
}}
"https://sa.wikiquote.org/wiki/धृतिः_क्षमा_दमोऽस्तेयं..." इत्यस्माद् प्रतिप्राप्तम्