१,८०१
सम्पादन
No edit summary |
No edit summary |
||
|शीर्षकम् =सुभाषितम्
|सुभाषितम्= '''अकस्मादेव यः कोपात् परुषं बहु भाषते। <br />
तस्मादुद्विजते लोकः, सस्फुलिङ्गादिवानलात् '''<br />
small'''कामन्दकीयः नीतिसारः १५/१०॥'''
|अर्थः=अकस्मात् एव यः कश्चित् पुरुषः कोपेन क्रूरम् अधिकं भाषते तस्मात् लोकः अग्निज्वालातः प्रस्फुरितानलकणवत् दूरं गच्छति ।
|
सम्पादन