"अजरामरवत् प्राज्ञो..." इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{पृष्ठपट्टिका-सुभाषितम्
|शीर्षकम् =सुभाषितम्
|सुभाषितम्= '''अकस्मादेवअजरामरवत् यःप्राज्ञो कोपात्विद्यामर्थं परुषं बहुसाधयेत् भाषते।।''' <br />
'''गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥'''
तस्मादुद्विजते लोकः, सस्फुलिङ्गादिवानलात् '''<br />
|अर्थः=विवेकी स्वयम् अजरामरः इति भावयन् एव विद्यां धनञ्च सम्पादयेत् । किन्तु धर्माचरणावसरे मृत्युः केशं गृहीतवान् एव अस्ति इति मत्त्वा शीघ्रम् आचरणीयम् ।
small='''कामन्दकीयः नीतिसारः १५/१०॥'''
 
|अर्थः=अकस्मात् एव यः कश्चित् पुरुषः कोपेन क्रूरम् अधिकं भाषते तस्मात् लोकः अग्निज्वालातः प्रस्फुरितानलकणवत् दूरं गच्छति ।
(क्रोधसम्बद्धः )
}}
 
 
 
 
"https://sa.wikiquote.org/wiki/अजरामरवत्_प्राज्ञो..." इत्यस्माद् प्रतिप्राप्तम्