"रूमि" इत्यस्य संस्करणे भेदः

(लघु) १० पुनरावृत्तिः: Importing from Incubator
Removing Molana.jpg, it has been deleted from Commons by Daphne Lantier because: Copyright violation, see c:Commons:Licensing.
पङ्क्तिः १:
[[File:Molana.jpg|144px|thumb|right|इदं पद्यम् । मया किम् उच्यते इति अहं कदापि न जानामि ।<br /> मया पूर्वयोजना न क्रियते । कथनात् बहिः यदा तिष्ठामि तदा अहं पूर्णतया मौनम् आचरामि, कदाचिदेव विरलतया वदामि ।]]
जलाल् आल्-दीन् मुहम्मद् '''रूमि''' अथवा जलाल् अद्-दीन् मुहम्मद् बल्खि (३० सेप्टेम्बर् १२०७ - १७ डिसेम्बर् १२७३) कश्चन पर्शियन् तत्त्वज्ञानी, ब्रह्मज्ञानी, कविः, बोधकः, माव्लावि-सूफि-मार्गस्य संस्थापकः ।
इदं पद्यम् । मया किम् उच्यते इति अहं कदापि न जानामि । मया पूर्वयोजना न क्रियते । कथनात् बहिः यदा तिष्ठामि तदा अहं पूर्णतया मौनम् आचरामि, कदाचिदेव विरलतया वदामि ।
"https://sa.wikiquote.org/wiki/रूमि" इत्यस्माद् प्रतिप्राप्तम्