"पत्रं पुष्पं फलं तोयं..." इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
<poem>
'''पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।'''
'''तदहं भक्त्युपहृतम् अश्रामि प्रयतात्मनः ॥'''
'''अर्थ:'''
य: मह्यं पत्रं पुष्पं फलं जलं च भक्त्या ददाति अहं भक्तियुक्तं तत् सर्वं स्वीकरोमि।
"https://sa.wikiquote.org/wiki/पत्रं_पुष्पं_फलं_तोयं..." इत्यस्माद् प्रतिप्राप्तम्