"अमन्त्रमक्षरं नास्ति..." इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३:
|सुभाषितम्='''अमन्त्रमक्षरं नास्ति नास्ति मूलमनौषधम् ।'''<br />
'''अयोग्यः पुरुषो नास्ति योजकस्तत्र दुर्लभः ॥'''<br />
|IAST=amantramakṣaraṃ nāsti nāsti mūlamanauṣadham ।<br />
ayogyaḥ puruṣo nāsti yojakastatra durlabhaḥ ॥
|पदच्छेदः=अमन्त्रम्, अक्षरं, नास्ति, नास्ति, मूलम्, अनौषधम्, अयोग्यः, पुरुषः, नास्ति, योजकः, तत्र, दुर्लभः ।
|अर्थः=प्रत्येकम् अपि अक्षरं मन्त्रः भवेत् । प्रत्येकं मूलिका औषधं भवेत् । प्रत्येकं व्यक्तिः कार्यसमर्था एव । किन्तु तेषां योजकः दुर्लभः ।
|आङ्ग्लार्थः=There is no syllable which cannot be turned into a sacred chant, no plant
 
which is not of medicinal value, no man who is perfectly incapable...what is rare is the wise who can discover and rightly 'employ' them. (Chanakya)
 
}}
"https://sa.wikiquote.org/wiki/अमन्त्रमक्षरं_नास्ति..." इत्यस्माद् प्रतिप्राप्तम्