"अलसस्य कुतो विद्या..." इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३:
|सुभाषितम्='''अलसस्य कुतो विद्या अविद्यस्य कुतो धनम् ।''' <br />
'''अधनस्य कुतो मित्रम् अमित्रस्य कुतः सुखम् ॥''' <br />
|IAST=अलसस्य कुतो विद्या अविद्यस्य कुतो धनम् ।<br />
 
adhanasya kuto mitram amitrasya kutaḥ sukham ॥
|पदच्छेदः=अलसस्य, कुतः, विद्या, अविद्यस्य, कुतः, धनम्, अधनस्य, कुतः, मित्रम्, अमित्रस्य, कुतः, सुखम् ।
|अर्थः=अलसेन विद्यां उपार्जयितुम् न शक्यते । विद्याविहीनः धनार्जने असफलः भवति । निर्धनस्य मित्राणि न भवन्ति । मित्ररहितः सुखी न भवति ।
|आङ्ग्लार्थः= A lazy cannot acquire knowledge. Without knowledge wealth cannot be had. Without wealth, you cannot get friends and without friends there is no happiness.
}}
 
"https://sa.wikiquote.org/wiki/अलसस्य_कुतो_विद्या..." इत्यस्माद् प्रतिप्राप्तम्