"अवृत्तिर्भयम् अन्त्यानां..." इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३:
|सुभाषितम्='''अवृत्तिर्भयमन्त्यानां मध्यानां मरणाद्भयम् ।'''<br />
'''उत्तमानां तु मर्त्यानाम् अवमानात् परं भयम् ॥'''<br />
|ग्रन्थः=विदुरनीतिः ५/५०
|IAST=avṛttirbhayamantyānāṃ madhyānāṃ maraṇādbhayam ।<br />
uttamānāṃ tu martyānām avamānāt paraṃ bhayam ॥
|पदच्छेदः=अवृत्तिः, भयम्, अन्त्यानां, मध्यानां, मरणात्, भयम्, उत्तमानां, तु, मर्त्यानाम्, अवमानात्, परं, भयम् ।
|अर्थः=सामान्यजनानां स्वीया उपजीविका नष्टा भवेत् किम् इति भयम् । मध्यमाः मरणात् भीताः भवन्ति ।
उत्तमानाम् अवमानात् एव भयं भवति ।
|आङ्ग्लार्थः=
 
}}
 
"https://sa.wikiquote.org/wiki/अवृत्तिर्भयम्_अन्त्यानां..." इत्यस्माद् प्रतिप्राप्तम्