"अमन्त्रमक्षरं नास्ति..." इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५:
|IAST=amantramakṣaraṃ nāsti nāsti mūlamanauṣadham ।<br />
ayogyaḥ puruṣo nāsti yojakastatra durlabhaḥ ॥
|ग्रन्थः=सुभाषितरत्नाकरः २३३-२९
|पदच्छेदः=अमन्त्रम्, अक्षरं, नास्ति, नास्ति, मूलम्, अनौषधम्, अयोग्यः, पुरुषः, नास्ति, योजकः, तत्र, दुर्लभः ।
|अर्थः=प्रत्येकम् अपि अक्षरं मन्त्रः भवेत् । प्रत्येकं मूलिका औषधं भवेत् । प्रत्येकं व्यक्तिः कार्यसमर्था एव । किन्तु तेषां योजकः दुर्लभः ।
"https://sa.wikiquote.org/wiki/अमन्त्रमक्षरं_नास्ति..." इत्यस्माद् प्रतिप्राप्तम्