"आगच्छति यदा लक्ष्मीः..." इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
|पदच्छेदः=आगच्छति, यदा, लक्ष्मीः, नारिकेलफलाम्बुवत्, निर्गच्छति, यदा, लक्ष्मीः, गजभुक्तकपित्थवत् ।
|अर्थः=
|आङ्ग्लार्थः=The way Lakshmi comes like the water in the coconut, in the same way, Lakshmi goes like the wood-apple eaten by the elephant. (We cannot notice how money comes and how it disappears).
|आङ्ग्लार्थः=
}}
[[वर्गः:आकारादीनि सुभाषितानि]]
"https://sa.wikiquote.org/wiki/आगच्छति_यदा_लक्ष्मीः..." इत्यस्माद् प्रतिप्राप्तम्