"रवीन्द्रनाथठाकूरः" इत्यस्य संस्करणे भेदः

Replacing Tagore3.jpg with File:Rabindranath_Tagore_in_1909.jpg (by CommonsDelinker because: File renamed: Criterion 2).
No edit summary
 
पङ्क्तिः १:
[[Image:Rabindranath Tagore in 1909.jpg|144px|thumb|right|त्वत्पादयुग्मं शरणं प्रपद्ये इत्येतत् भवतु मम अन्तिमं वचनम् ।]]
 
रवीन्द्रनाथठाकूरः (मे ७, १८६१ - आगस्ट् ७, १९४१) वङ्गीयः तत्त्वज्ञानी, कविः, १९१३ तमस्य वर्षस्य नोबेल्-प्रशस्ति(साहित्यम्)विजेता च ।
 
==अमृतवचनानि==
*भारतदेशे मम प्रीतिः सेवाभावः च तस्य विशालस्य भौगोलिकस्य आकारस्य, वैभवोपेतस्य इतिहासस्य वा कारणतः न, प्रत्युत सः सत्ये स्वातन्त्र्ये उच्चतरजीवनादर्शे च आस्थावान् अस्ति इति कारणतः । वयं जानीमः यत् किञ्चन लक्ष्यं भारतवर्षं सर्वदा प्रेरयति इति । तच्च - विविधतायाम् एकत्वपरिकल्पनं, गन्तव्यं प्रति विभिन्नानाम् उपासनपद्धतीनां नयनम्, ‘अनेकेषु एकत्वम्’ इत्येतस्य तत्त्वस्य याथार्थ्येन अनुभवनं, विभेदेषु वहतः आन्तरिकैकतारूपस्य सर्वोच्चसिद्धान्तस्य दृढनिश्चयपुरस्सरम् अनुसरणं चेति । बाह्यजगति दृश्यमानानि वैशिष्ट्यानि अनाशयता एव तेन एतानि अधिगन्तुं प्रयासः क्रियमाणः अस्ति । विविधतायाम् एकत्वस्य अनुभूतिः, एकतायाः विस्ताराय अखण्डः प्रयासः इत्येतदुभयं भारतस्य सहजं स्वाभाविकं वैशिष्ट्यम् अस्ति ।
 
==बाह्यशृङ्खला==
 
{{विकिपीडिया|रवीन्द्रनाथठाकूरः}}
 
* [http://www.kirjasto.sci.fi/rtagore.htm Brief biography] at Kirjasto (Pegasos)
* [http://www.gutenberg.org/browse/authors/t#a942 Rabindranath Tagore] at [[w:Project Gutenberg|Project Gutenberg]]
"https://sa.wikiquote.org/wiki/रवीन्द्रनाथठाकूरः" इत्यस्माद् प्रतिप्राप्तम्