"रूमि" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५:
==अमृतवचनानि==
[[File:Allahumahabbah.svg|144px|thumb|right|भवदीयं वैदग्ध्यं विक्रीयतां, सम्मूढता च क्रीयताम् ।<br> वैदग्ध्यम् अभिप्रायमात्रं, सम्मूढता भवति अपरोक्षज्ञानम् ।]]
[[File:OspreyNASA.jpg|144px|thumb|right|देवः एकस्मात् भावात् अन्यत्र नयति वैरुद्ध्येन पाठयति, येन भवतः उड्डयनाय पक्षद्वयं वर्तते न केवलम् एकम् ।]]
[[File:Summer Solstice Sunrise over Stonehenge 2005.jpg|144px|thumb|right|येन आदरः प्रदर्श्यते तेन आदरः प्राप्यते ।]]
[[File:Meshed ali usnavy (PD).jpg|144px|thumb|right|सहचरत्वेन मत्सरं यः न नयति सः एव भाग्यवान् ।]]
 
* प्रीतिः सज्जनानां कृते नियुक्ता नौका ।<br> अपायात् रक्षति, पलायनाय मार्गं कल्पयति च । <br> भवदीयं वैदग्ध्यं विक्रीयतां, सम्मूढता च क्रीयताम् ।<br> वैदग्ध्यम् अभिप्रायमात्रं, सम्मूढता भवति अपरोक्षज्ञानम् ।
** <small>पुस्तकम् - The ''[[w:Masnavi|Masnavi]]'', Book IV, Story II, as translated in ''Masnavi I Ma'navi : The Spiritual Couplets of Maulána Jalálu-'d-Dín Muhammad Rúmí'' (1898) by [[w:Edward Henry Whinfield|Edward Henry Whinfield]]</small>
 
* राज्ञः आगमने उपस्थितः अधिकारी इव अस्ति तर्कः । तदनन्तरम् अधिकारी अधिकारात् च्युतः भवति, आत्मानं गोपयति च । '''तर्कः देवस्य छाया इव । सूर्यः अस्ति देवः ।
Line ३४ ⟶ ३८:
* तव प्रेमपात्रस्य शोभा तव कार्ये अभिव्यक्ता भवतु ।
** उद्धृतम् - ''Path for Greatness : Spiritualty at Work'' (2000) by Linda J. Ferguson, p. 51
==रूमि डेलैट् १९९०==
:<small>''Rumi Daylight: A Daybook of Spiritual Guidance'' (1990) translations by Camille Adams Helminsk and Kabir Helminski</small>
 
* देवः एकस्मात् भावात् अन्यत्र नयति वैरुद्ध्येन पाठयति, येन भवतः उड्डयनाय पक्षद्वयं वर्तते न केवलम् एकम् ।
 
* सहचरत्वेन मत्सरं यः न नयति सः एव भाग्यवान् ।
 
* दयां यदि इच्छेत्, तर्हि दुर्बलान् दयया दृश्यताम् ।
 
* अन्यस्य पतनाय गर्तं यदि निर्माति, <br>तस्मिन् भवतः पतनं निश्चितम् ।
 
* भवता अन्येषु दृश्यमानाः बहवः दोषाः, प्रिय वाचक, <br> तेषु प्रतिफलिताः भवतः स्वभावाः एव ।
 
* येन आदरः प्रदर्श्यते तेन आदरः प्राप्यते ।
 
*दृष्टियुताः पुरुषाः यदि न स्युः, <br> तर्हि सर्वे अन्धाः मृताः स्युः ।
 
 
[[Category:अमृतवचनम्/धर्मबोधकाः]]
"https://sa.wikiquote.org/wiki/रूमि" इत्यस्माद् प्रतिप्राप्तम्