"स्वामी विवेकानन्दः" इत्यस्य संस्करणे भेदः

भारतस्य एकः संतः
Created page with " यदा भारतस्य वास्तविक: इतिहास: प्रकाशित: भविष्यति तदा एतत् निस्सन्..."
(भेदः नास्ति)

१६:१८, २५ आगस्ट् २०१२ इत्यस्य संस्करणं

यदा भारतस्य वास्तविक: इतिहास: प्रकाशित: भविष्यति तदा एतत् निस्सन्देहं प्रमाणितं भविष्यति यत् धर्मक्षेत्रे इव विज्ञान-दर्शन-सङ्गीत-साहित्य-गणित-ललितकलादिषु क्षेत्रेषु अपि भारतं समग्रस्य प्रपञ्चस्य गुरु: आसीत् इति ।


भवत: श्रद्धा क्व गता ? भवत: देशभक्ति: क्व अपगता ? भवत: नेत्रयो: पुरत: एव क्रैस्तमत-प्रचारका: हिन्दुधर्मं निन्दन्ति । तदा भवत्सु कति जना: तस्य रक्षणाय उद्युक्ता: जाता:, येषां च रक्तं सात्त्विकक्षोभेण उत्तपति ?


यदा भारतस्य वास्तविक: इतिहास: अभिज्ञायेत, तदा निस्सन्देहं प्रमाणितं भवेत् यत् धार्मिकक्षेत्रे इव विज्ञान-दर्शन-सङ्गीत-साहित्य-गणित-ललितकलादिषु क्षेत्रेषु अपि भारतं समग्रस्य प्रपञ्चस्य गुरु: आसीत् इति ।


महत् लक्ष्यं चीयताम् । तत् लक्ष्यं जीवितकार्यं चिन्त्यताम् । प्रतिक्षणं तस्यैव चिन्तनं क्रियताम् । तद्विषये एव स्वप्न: दृश्यताम् । तस्य साहाय्येन एव जीव्यताम् । मस्तिष्कं, मांसपेश्य:, नाड्य:, इत्यादीनि सर्वाणि शरीरस्य अङ्गानि तेन एव विचारेण ओतप्रोतानि स्यु: । यावत् एतत् न सिध्यति, तावत् अन्ये विचारा: दूरे तीरे एव तिष्ठन्तु नाम । सफलताया: एष: एव राजमार्ग: ।


यदा भारतस्य वास्तविक: इतिहास: अभिज्ञायेत, तदा निस्सन्देहं प्रमाणितं भवेत् यत् धार्मिकक्षेत्रे इव विज्ञान-दर्शन-सङ्गीत-साहित्य-गणित-ललितकलादिषु क्षेत्रेषु अपि भारतं समग्रस्य प्रपञ्चस्य गुरु: आसीत् इति ।


यदा अहम् इतिहासे दृष्टिं पातयामि, तदा प्रतीयते यत् विश्वे तादृश: कश्चन देश: अन्य: न स्यात्, यश्च मानवोत्थानाय एतावत् योगदानं कृतवान् स्यात् इति । प्राचीने अपि काले भारतेन वैज्ञानिका: चिकित्सका: दत्ता: । भारतेन नानारसायनानां संशोधनं कृत्वा आधुनिके चिकित्साविज्ञानक्षेत्रे अपि योगदानं कृतम् । गणितं, बीजगणितं, रेखागणितं, खगोलशास्त्रम्, आधुनिकविज्ञानं, मिश्रितगणितम् इत्यादिषु क्षेत्रेषु विशेषप्रगति: साधिता तेन । वर्तमानसभ्यताया: सर्वेषाम् अनुसन्धानानाम् आधारशिलाभूतस्य दशमानपद्धते: आविष्कार: यथा, तथैव जात: अन्येषाम् अपि आविष्कार: । दशमानपद्धतिसम्बद्धानां दशानाम् अङ्कानां नामनिर्देश: आदौ संस्कृतशब्दै: जात: ।


भवत: श्रद्धा क्व गता ? भवत: देशभक्ति: क्व विलुप्ता ? भवत: नेत्रयो: पुरत: प्रतिदिनं क्रैस्तमत-प्रचारका: हिन्दुधर्मं निन्दन्ति । भवत्सु कतिजना: सन्ति, ये च तस्य रक्षणाय कार्यं कर्तुं सन्नद्धा: सन्ति, येषां च रक्तं सात्त्विकक्रोधेन उत्तपति ?

"https://sa.wikiquote.org/w/index.php?title=स्वामी_विवेकानन्दः&oldid=4591" इत्यस्माद् प्रतिप्राप्तम्