"स्वामी विवेकानन्दः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[Image:Swami Vivekananda 1894.jpg|144px|thumb|right|सर्वेषां हिताय सर्वेषां सन्तोषाय जीवनमेव धर्मः । स्वार्थाय क्रियमाणं धर्मः न ।]]
 
[[स्वामी विवेकानन्दः]] (१२ जनवरी १८६३ - ४ जुलै १९०२) वेदान्तस्य बोधकः आसीत् । हिन्दुधर्मस्य प्रसिद्धेषु धर्मगुरुषु अन्यतमः ।
* भवत: श्रद्धा क्व गता ? भवत: देशभक्ति: क्व अपगता ? भवत: नेत्रयो: पुरत: एव क्रैस्तमत-प्रचारका: हिन्दुधर्मं निन्दन्ति । तदा भवत्सु कति जना: तस्य रक्षणाय उद्युक्ता: जाता:, येषां च रक्तं सात्त्विकक्षोभेण उत्तपति ?
 
==अमृतवचनानि==
 
* यदा भारतस्य वास्तविक: इतिहास: अभिज्ञायेत, तदा निस्सन्देहं प्रमाणितं भवेत् यत् धार्मिकक्षेत्रे इव विज्ञान-दर्शन-सङ्गीत-साहित्य-गणित-ललितकलादिषु क्षेत्रेषु अपि भारतं समग्रस्य प्रपञ्चस्य गुरु: आसीत् इति ।
 
* महत् लक्ष्यं चीयताम् । तत् लक्ष्यं जीवितकार्यं चिन्त्यताम् । प्रतिक्षणं तस्यैव चिन्तनं क्रियताम् । तद्विषये एव स्वप्न:स्वप्नः दृश्यताम् । तस्य साहाय्येन एव जीव्यताम् । मस्तिष्कं, मांसपेश्य:मांसपेश्यः, नाड्य:, इत्यादीनि सर्वाणि शरीरस्य अङ्गानि तेन एव विचारेण ओतप्रोतानि स्यु:स्युः । यावत् एतत् न सिध्यति, तावत् अन्ये विचारा:विचाराः दूरे तीरे एव तिष्ठन्तु नाम । सफलताया:सफलतायाः एष:एषः एव राजमार्ग:राजमार्गः
 
* महत् लक्ष्यं चीयताम् । तत् लक्ष्यं जीवितकार्यं चिन्त्यताम् । प्रतिक्षणं तस्यैव चिन्तनं क्रियताम् । तद्विषये एव स्वप्न: दृश्यताम् । तस्य साहाय्येन एव जीव्यताम् । मस्तिष्कं, मांसपेश्य:, नाड्य:, इत्यादीनि सर्वाणि शरीरस्य अङ्गानि तेन एव विचारेण ओतप्रोतानि स्यु: । यावत् एतत् न सिध्यति, तावत् अन्ये विचारा: दूरे तीरे एव तिष्ठन्तु नाम । सफलताया: एष: एव राजमार्ग: ।
 
* यदा अहम् इतिहासे दृष्टिं पातयामि, तदा प्रतीयते यत् विश्वे तादृश:तादृशः कश्चन देश:देशः अन्य:अन्यः न स्यात्, यश्च मानवोत्थानाय एतावत् योगदानं कृतवान् स्यात् इति । प्राचीने अपि काले भारतेन वैज्ञानिका:वैज्ञानिकाः चिकित्सका:चिकित्सकाः दत्ता:दत्ताः । भारतेन नानारसायनानां संशोधनं कृत्वा आधुनिके चिकित्साविज्ञानक्षेत्रे अपि योगदानं कृतम् । गणितं, बीजगणितं, रेखागणितं, खगोलशास्त्रम्, आधुनिकविज्ञानं, मिश्रितगणितम् इत्यादिषु क्षेत्रेषु विशेषप्रगति:विशेषप्रगतिः साधिता तेन । वर्तमानसभ्यताया:वर्तमानसभ्यतायाः सर्वेषाम् अनुसन्धानानाम् आधारशिलाभूतस्य दशमानपद्धते:दशमानपद्धतेः आविष्कार:आविष्कारः यथा, तथैव जात:जातः अन्येषाम् अपि आविष्कार: । दशमानपद्धतिसम्बद्धानां दशानाम् अङ्कानां नामनिर्देश: आदौ संस्कृतशब्दै:संस्कृतशब्दैः जात:जातः
 
 
* यदा अहम् इतिहासे दृष्टिं पातयामि, तदा प्रतीयते यत् विश्वे तादृश: कश्चन देश: अन्य: न स्यात्, यश्च मानवोत्थानाय एतावत् योगदानं कृतवान् स्यात् इति । प्राचीने अपि काले भारतेन वैज्ञानिका: चिकित्सका: दत्ता: । भारतेन नानारसायनानां संशोधनं कृत्वा आधुनिके चिकित्साविज्ञानक्षेत्रे अपि योगदानं कृतम् । गणितं, बीजगणितं, रेखागणितं, खगोलशास्त्रम्, आधुनिकविज्ञानं, मिश्रितगणितम् इत्यादिषु क्षेत्रेषु विशेषप्रगति: साधिता तेन । वर्तमानसभ्यताया: सर्वेषाम् अनुसन्धानानाम् आधारशिलाभूतस्य दशमानपद्धते: आविष्कार: यथा, तथैव जात: अन्येषाम् अपि आविष्कार: । दशमानपद्धतिसम्बद्धानां दशानाम् अङ्कानां नामनिर्देश: आदौ संस्कृतशब्दै: जात: ।
* यदा भारतस्य वास्तविक:वास्तविकः इतिहास:इतिहासः अभिज्ञायेत, तदा निस्सन्देहं प्रमाणितं भवेत् यत् धार्मिकक्षेत्रे इव विज्ञान-दर्शन-सङ्गीत-साहित्य-गणित-ललितकलादिषु क्षेत्रेषु अपि भारतं समग्रस्य प्रपञ्चस्य गुरु:गुरुः आसीत् इति ।
 
 
* भवत:भवतः श्रद्धा क्व गता ? भवत:भवतः देशभक्ति:देशभक्तिः क्व अपगता ? भवत:भवतः नेत्रयो:नेत्रयोः पुरत:पुरतः एव क्रैस्तमत-प्रचारका:क्रैस्तमतप्रचारकाः हिन्दुधर्मं निन्दन्ति । तदा भवत्सु कति जना:जनाः तस्य रक्षणाय उद्युक्ता:उद्युक्ताः जाता:जाताः, येषां च रक्तं सात्त्विकक्षोभेण उत्तपति ?
"https://sa.wikiquote.org/wiki/स्वामी_विवेकानन्दः" इत्यस्माद् प्रतिप्राप्तम्