"स्वामी विवेकानन्दः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[Image:Swami Vivekananda 1894.jpg|144px|thumb|right|सर्वेषां हिताय सर्वेषां सन्तोषाय जीवनमेव धर्मः । स्वार्थाय क्रियमाणं धर्मः न ।]]
[[Image:Swami_Vivekananda-1893-09-signed.jpg|144px|thumb|right|इदं जीवनम् अस्ति ह्रस्वं, जगतः डम्भाचारः अनित्यः । किन्तु ते एव वस्तुतः जीवन्ति ये अन्येषां कृते जीवन्ति । अवशिष्टाः मृतप्रायाः ।]]
 
[[स्वामी विवेकानन्दः]] (१२ जनवरी १८६३ - ४ जुलै १९०२) वेदान्तस्य बोधकः आसीत् । हिन्दुधर्मस्य प्रसिद्धेषु धर्मगुरुषु अन्यतमः ।
Line १६ ⟶ १७:
 
* भवतः श्रद्धा क्व गता ? भवतः देशभक्तिः क्व अपगता ? भवतः नेत्रयोः पुरतः एव क्रैस्तमतप्रचारकाः हिन्दुधर्मं निन्दन्ति । तदा भवत्सु कति जनाः तस्य रक्षणाय उद्युक्ताः जाताः, येषां च रक्तं सात्त्विकक्षोभेण उत्तपति ?
 
 
* भारतेन प्राचीने अपि काले वैज्ञानिकाः चिकित्सकाः दत्ताः । भारतेन नानारसायनानां संशोधनं कृत्वा आधुनिके चिकित्साविज्ञानक्षेत्रे अपि योगदानं कृतम् । गणितं, बीजगणितं, रेखागणितं, खगोलशास्त्रम्, आधुनिक-विज्ञानं, मिश्रितगणितम् इत्यादिषु क्षेत्रेषु विशेषप्रगतिः साधिता तेन । एतेषां सर्वेषाम् आविष्कारः भारते तथैव जातः, यथा वर्तमानसभ्यतायाः सर्वेषाम् अनुसन्धानानाम् आधारशिलाभूतस्य दशमानपद्धतेः आविष्कारः जातः ।
 
 
* भवान् अशनिरवेण गर्जन् वदतु - ‘एकैकोऽपि भारतीयः मम सहोदरः । भारतीयता एव मम प्राणाः । भारतस्य देवदेवताः एव मम आराध्यदेवताः । भारतस्य समाजः एव मम शैशवावस्थायाः प्रेङ्खा, मम तारुण्यस्य विहारोद्यानम्, वार्धक्यस्य वाराणसी च’ इति ।
 
 
* शतकानि यावत् आघाताः प्रवृत्ताः चेदपि, शतशः विदेशीयाक्रमणानि जातानि चेदपि भारतम् एतत् अधीरं न जातम् । स्वस्य मृत्युञ्जयमनोबलेन सत्त्वेन च महाशिला इव दृढतया अतिष्ठत् एषा भूमिः । अविनाशिनः भारतस्य मृत्युञ्जयाः पुत्राः वयम् ।
 
 
* त्वं कस्यापि साहाय्यं कर्तुं नार्हसि । प्रभोः सन्तानस्य सेवामात्रं कर्तुम् अस्ति तव अधिकारः । यदि त्वं भाग्यवान् स्याः तर्हि प्रभोः सेवां कुर्याः । भगवतः अनुग्रहतः तदीयस्य कस्यचित् सन्तानस्य सेवां कर्तुं यदि त्वं शक्तः भवेः तर्हि धन्यतां प्राप्नुयाः । आत्मानं श्रेष्ठं मा भावय । त्वमेव धन्यः, यतः त्वया सेवां कर्तुम् अवसरः प्राप्तः, स च अन्यैः न प्राप्त: । एषा सेवा तव सम्मानसदृशी ।
(भारत में विवेकानन्द, रामकृष्णमठ प्रकाशन, पृ. 182)
 
 
* अद्य समग्रे विश्वे प्रकाशस्य आवश्यकता दृश्यते । भारतं समग्रं विश्वं प्रकाशितं कुर्यात् इति अपेक्षा अस्ति । मायाजालम् ऐन्द्रजालिकं वा अत्र नास्ति । स्वस्य सर्वोत्तमाध्यात्मिकसत्यस्य धर्मस्य च वास्तविकं ज्ञानं वितरणीयम् इति उद्देशेन एव भगवान् सर्वासां विपदां सम्मुखीकरणस्य अनन्तरम् अद्यावधि अस्मान् सजीवान् रक्षितवान् अस्ति । एतस्य ईश्वरीयसंरक्षणस्य उपयोगाय अस्माभिः अग्रे सरणीयम् अस्ति । स च क्षणः इदानीम् उपस्थितः अस्ति ।
 
 
 
* हिन्दुः सन् जन्म प्राप्तवान् अस्मि इति मयि महान् अभिमानः अस्ति । अयम् अभिमानः मम कारणेन न प्रत्युत मम देशस्य, संस्कृतेः पूर्वजानां च कारणेन । भूतकालम् अवलोकयता मया अनुभूयते यत् अहं सुदृढे शिलाखण्डरूपे आधारे स्थितः अस्मि इति ।
"https://sa.wikiquote.org/wiki/स्वामी_विवेकानन्दः" इत्यस्माद् प्रतिप्राप्तम्