"स्वामी विवेकानन्दः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[Image:Swami Vivekananda 1894.jpg|144px|thumb|right|सर्वेषां हिताय सर्वेषां सन्तोषाय जीवनमेव धर्मः । स्वार्थाय क्रियमाणं धर्मः न ।]]
[[Image:Swami_Vivekananda-1893-09-signed.jpg|144px|thumb|right|इदं जीवनम् अस्ति ह्रस्वं, जगतः डम्भाचारः अनित्यः । किन्तु ते एव वस्तुतः जीवन्ति ये अन्येषां कृते जीवन्ति । अवशिष्टाः मृतप्रायाः ।]]
[[File:Vivekananda.png|144px|thumb|right|अनन्तशक्तिः, अनन्तोत्साहः, अनन्तसाहसम्, अनन्तसहना यदि स्यात् तर्हि महत्कार्यसिद्धिः शक्या ।]]
 
[[File:Swami Vivekananda.JPG|144px|thumb|right|मानवस्य अध्ययनं क्रियताम् । मानवः एव सजीवकाव्यम् ।]]
[[File:Swami Vivekananda cropped.jpg|144px|thumb|right|‘एकैकोऽपि भारतीयः मम सहोदरः । भारतीयता एव मम प्राणाः । भारतस्य देवदेवताः एव मम आराध्यदेवताः ।]] भारतस्य समाजः एव मम शैशवावस्थायाः प्रेङ्खा, मम तारुण्यस्य विहारोद्यानम्, वार्धक्यस्य वाराणसी च’
[[File:Vivekananda rock.jpg|144px|thumb|right|
[[स्वामी विवेकानन्दः]] (१२ जनवरी १८६३ - ४ जुलै १९०२) वेदान्तस्य बोधकः आसीत् । हिन्दुधर्मस्य प्रसिद्धेषु धर्मगुरुषु अन्यतमः ।
 
Line १७ ⟶ २०:
 
* भवतः श्रद्धा क्व गता ? भवतः देशभक्तिः क्व अपगता ? भवतः नेत्रयोः पुरतः एव क्रैस्तमतप्रचारकाः हिन्दुधर्मं निन्दन्ति । तदा भवत्सु कति जनाः तस्य रक्षणाय उद्युक्ताः जाताः, येषां च रक्तं सात्त्विकक्षोभेण उत्तपति ?
 
* मानवस्य अध्ययनं क्रियताम् । मानवः एव सजीवकाव्यम् ।
 
 
* समग्रं जगत् मानवशक्त्या, तीव्रोत्साहेन च निर्मितं वर्तते ।
 
 
* वयं कमपि न तिरस्करवाम । आस्तिकः स्यात्, नास्तिको वा, प्रकृतिदेवतावादी भवतु, बहुदेवतापूजको वा स्यात्, अज्ञेयवादी वा भवतु नाम । वयं सर्वानपि स्वागतीकुर्मः ।
 
 
* प्रत्येकः अपि अन्येषां भावम् अवगच्छेत् । किन्तु स्वत्वं रक्षेच्च । अपि च स्वस्य प्रगतेः नियमानुसारमेव वर्धेत ।
 
 
* अस्माकं राष्ट्रियादर्शौ स्तः - त्यागः सेवा च । सर्वे अपि एतयोः अन्वयं जीवने यदि कुर्युः तर्हि अवशिष्टं सर्वमपि स्वयमेव सम्यक् भविष्यति ।
 
 
* पृष्ठतः न दृश्यताम् । सर्वदा अग्रेसरो भव । अनन्तशक्तिः, अनन्तोत्साहः, अनन्तसाहसम्, अनन्तसहना यदि स्यात् तर्हि महत्कार्यसिद्धिः शक्या ।
 
 
"https://sa.wikiquote.org/wiki/स्वामी_विवेकानन्दः" इत्यस्माद् प्रतिप्राप्तम्