"स्वामी विवेकानन्दः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[Image:Swami Vivekananda 1894.jpg|144px|thumb|right|सर्वेषां हिताय सर्वेषां सन्तोषाय जीवनमेव धर्मः । स्वार्थाय क्रियमाणं धर्मः न ।]]
[[Image:Swami_Vivekananda-1893-09-signed.jpg|144px|thumb|right|इदं जीवनम् अस्ति ह्रस्वं, जगतः डम्भाचारः अनित्यः । किन्तु ते एव वस्तुतः जीवन्ति ये अन्येषां कृते जीवन्ति । अवशिष्टाः मृतप्रायाः ।]]
[[File:Vivekananda.png|144px|thumb|right|अनन्तशक्तिः, अनन्तोत्साहः, अनन्तसाहसम्, अनन्तसहना यदि स्यात् तर्हि महत्कार्यसिद्धिः शक्या ।]]
[[File:Vivekananda rock.jpg|144px|thumb|right|महत् लक्ष्यं चीयताम् । तत् लक्ष्यं जीवितकार्यं चिन्त्यताम् । प्रतिक्षणं तस्यैव चिन्तनं क्रियताम् । तद्विषये एव स्वप्नः दृश्यताम् । तस्य साहाय्येन एव जीव्यताम् । ]]
[[File:Swami Vivekananda.JPG|144px|thumb|right|मानवस्य अध्ययनं क्रियताम् । मानवः एव सजीवकाव्यम् ।]]
[[File:Swami Vivekananda cropped.jpg|144px|thumb|right|‘एकैकोऽपि भारतीयः मम सहोदरः । भारतीयता एव मम प्राणाः । भारतस्य देवदेवताः एव मम आराध्यदेवताः ।।’]] भारतस्य समाजः एव मम शैशवावस्थायाः प्रेङ्खा, मम तारुण्यस्य विहारोद्यानम्, वार्धक्यस्य वाराणसी च’
 
[[File:Vivekananda rock.jpg|144px|thumb|right|
[[स्वामी विवेकानन्दः]] (१२ जनवरी १८६३ - ४ जुलै १९०२) वेदान्तस्य बोधकः आसीत् । हिन्दुधर्मस्य प्रसिद्धेषु धर्मगुरुषु अन्यतमः ।
 
"https://sa.wikiquote.org/wiki/स्वामी_विवेकानन्दः" इत्यस्माद् प्रतिप्राप्तम्