"अजरामरवत् प्राज्ञो..." इत्यस्य संस्करणे भेदः

Created page with "<poem> '''अजरामरवत् प्राज्ञो विद्यामर्थं च साधयेत् ।''' '''गृहीत इव केशेषु ..."
(भेदः नास्ति)

१२:१०, २८ नवेम्बर् २०१२ इत्यस्य संस्करणं

<poem> अजरामरवत् प्राज्ञो विद्यामर्थं च साधयेत् । गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥

विवेकी स्वयम् अजरामरः इति भावयन् एव विद्यां धनञ्च सम्पादयेत् । किन्तु धर्माचरणावसरे मृत्युः केशं गृहीतवान् एव अस्ति इति मत्त्वा शीघ्रम् आचरणीयम् ।

"https://sa.wikiquote.org/w/index.php?title=अजरामरवत्_प्राज्ञो...&oldid=53" इत्यस्माद् प्रतिप्राप्तम्