"विकिसूक्तिः:परिचयः" इत्यस्य संस्करणे भेदः

(लघु) Hemant wikikosh इति प्रयोक्त्रा विकिसूक्तिः:Introduction इत्येतत् विकिसूक्तिः:परिचयः इत्येतत् प्रति चालितम्
No edit summary
पङ्क्तिः ३:
विकिसूक्तिः नाम उल्लेखनार्हाणाम् उक्तीनां शुद्धत्वेन रचितः सम्पूर्णः सङ्ग्रहः स्याद् इत्यस्माकं उद्दिष्टम् अस्ति।
 
* '''''शुद्धत्वेन रचितः इति''''' : विकिसूक्तौ शुद्धता प्रशस्यते। यावत् शक्यं वयं स्रोतसां सन्दर्भान् दद्मः। सन्दर्भास्तु ते यत्र सूक्तिः ऐदम्प्राथम्येन लभ्यते। अन्यथा यथाप्रचलितम् एव श्रेयः (attribution) दीयते। <!--We try to find those quotes which are misattributed, clearly label them and research how the misattribution came about.-->
* '''''सम्पूर्णः इति''''' : विकिसूक्तौ बहूनां बहुप्रकारकानां च जनानां भणितयः, साहित्यिककृतिभ्यः चलच्चित्रेभ्यः स्मारकेभ्यश्च उक्तयः भवितुम् अर्हन्ति।
* '''''उल्लेखनार्हाणाम् इति''''' : अत्र केवला उल्लेखनार्हाः उक्तयः भवितुमर्हन्ति। उक्तिस्तु उल्लेखनार्हा यदि सा स्वयमेव प्रसिद्धा, अथवा उल्लेखनार्हेण जनेन उक्ता, उल्लेखनार्हे वा ग्रन्थे आगता।
* '''''उक्तीनाम् इति''''' : विकिसूक्तिः इति उक्तीनां सङ्ग्रहः। यद्यपि सम्पूर्णतनिमित्ते लेखेषु विषयस्य, स्रोतसः वा सङ्क्षिप्तः परिचयः भवितुम् अर्हति। परन्तु प्रमुखम् उद्दिष्टं तु उक्तीनां सङ्ग्रहः एव।
 
 
"https://sa.wikiquote.org/wiki/विकिसूक्तिः:परिचयः" इत्यस्माद् प्रतिप्राप्तम्