"डा आंबेड्करः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १२:
 
* सर्वासां प्रजानां धारणं यतः भवेत् सः एव धर्मो नाम । एतत् व्याख्यानं न मम, अपि तु सनातनधर्मस्य अग्रनायकस्य लोकमान्यतिलकस्य । अहम् एतत् व्याख्याम् अनुमन्ये । ...धर्मस्य मूल्याङ्कनं समाजस्य नैतिकताम् अवलम्बितवता सामाजिकेन मानदण्डेन करणीयम् । धर्मः जनकल्याणस्य मार्गः करणीयः चेत् अन्यः मानदण्डः उपयोगाय न भवेत् निश्चयेन ।
 
==बाह्यशृङ्खला==
{{विकिपीडिया|बि.आर्.अम्बेड्करः}}
 
[[Category:राजनीतिज्ञाः]]
"https://sa.wikiquote.org/wiki/डा_आंबेड्करः" इत्यस्माद् प्रतिप्राप्तम्