"स्वामी विवेकानन्दः" इत्यस्य संस्करणे भेदः

(लघु) १५ पुनरावृत्तिः: Importing from Incubator
No edit summary
पङ्क्तिः ५७:
 
* हिन्दुः सन् जन्म प्राप्तवान् अस्मि इति मयि महान् अभिमानः अस्ति । अयम् अभिमानः मम कारणेन न प्रत्युत मम देशस्य, संस्कृतेः पूर्वजानां च कारणेन । भूतकालम् अवलोकयता मया अनुभूयते यत् अहं सुदृढे शिलाखण्डरूपे आधारे स्थितः अस्मि इति ।
 
==बाह्यशृङ्खला==
{{विकिपीडिया|स्वामी विवेकानन्दः}}
*[http://www.swami-vivekanand.com/thoughts Swami Vivekananda Quotes]
*[http://vivekanandaquotes.googlepages.com Swami Vivekananda quotes]
*[http://www.vivekananda.net/Quotations.html Quotes of Swami Vivekananda]
*[http://www.vivekananda.org/quotes.aspx Vivekananda Vedanta Network]
*[http://www.ramakrishnavivekananda.info/ Sri Ramakrishna and Swami Vivekananda]
 
 
"https://sa.wikiquote.org/wiki/स्वामी_विवेकानन्दः" इत्यस्माद् प्रतिप्राप्तम्