"चक्रनाभिन्यायः" इत्यस्य संस्करणे भेदः

 
पङ्क्तिः १:
यानस्य चक्रद्वयम् अक्षनाभिना आधृतं भवति तथा किमपि एकमाश्रित्य यदा अनेकं तिष्ठति चेत् अस्य न्यायस्य प्रयोगो भवति ।
 
[[वर्गः:चाकारादयःचकारादयः लौकिकन्यायाः]]
"https://sa.wikiquote.org/wiki/चक्रनाभिन्यायः" इत्यस्माद् प्रतिप्राप्तम्