एकः उपनिषद।

  • अकारादिक्षकारान्तवर्णजातकलेवरम् ।

विकलेवरकैवल्यं रामचन्द्रपदं भजे ॥

  • ॐ वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि

प्रतिष्ठितमाविरावीर्म एधि ॥

  • वेदस्य म आणीस्थः

श्रुतं मे मा प्रहासीरनेनाधीतेनारात्रा
न्सन्दधाम्यृतं वदिष्यामि सत्यं वदिष्यामि ॥

  • तन्मामवतु तद्वक्तारमवतु अवतु मामवतु

वक्तारमवतु वक्तारम् ॥

  • एवमक्षमालिकया जप्तो मन्त्रः सद्यः सिद्धिकरो

भवतीत्याह भगवान्गुहः प्रजापतिमित्युपनिअषत् ॥

  • ॐ वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि

प्रतिष्ठितमाविरावीर्म एधि ॥

  • वेदस्य म आणीस्थः

श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रा
न्सन्दधाम्यृतं वदिष्यामि सत्यं वदिष्यामि ।

  • तन्मामवतु तद्वक्तारमवतु अवतु मामवतु

वक्तारमवतु वक्तारम् ॥

"https://sa.wikiquote.org/w/index.php?title=अक्षमालिकोपनिषत्&oldid=35" इत्यस्माद् प्रतिप्राप्तम्