अक्षिपात्रन्यायः


धूलेः कश्चन कणः अपि नेत्रे गतः चेत् नेत्रे पीडा उत्पद्यते । मृदुस्वभावस्य भावनाप्रधानस्य वा जनस्य कृते अल्पा अपि पीडा असहनीया भवति इत्यस्मिन् अर्थे अस्य न्यायस्य प्रयोगः भवति ।

"https://sa.wikiquote.org/w/index.php?title=अक्षिपात्रन्यायः&oldid=16985" इत्यस्माद् प्रतिप्राप्तम्