अन्यत् श्रेयो अन्यत्...

अन्यत् श्रेयो अन्यत् उतैव प्रेयः । - काठकोपनिषत् १-२-१

श्रेयोमार्गः अन्यः, प्रेयोमार्गश्च अन्यः ।

उपनिषत्सु श्रेयः, प्रेयः इति पुनः पुनः उच्यते । श्रेयः इति मोक्षः,
प्रेयः इति अभ्युदयः इत्यर्थः । इष्टफलप्राप्तिः अनिष्टफलपरिहारश्च
प्रेयोमार्गस्य लक्षणम् । पत्नीपुत्रधनकीर्तिसम्पदः, स्वर्गलोकः, वैकुण्ठलोकः,
ब्रह्मलोकोऽपि प्रेयः इत्येव कथ्यते । एतत् सर्वं फलम् अनित्यमेव ॥

श्रेयो नाम अमृतत्वम् । श्रेयस एव मोक्षः मुक्तिः इति नामान्तरे ।
आत्मज्ञानेन प्राप्यमाणं फलमिति वेदान्तेषु उपदिश्यमानं फलं नाम
मुक्तिरेव । न हि मुक्तिर्नाम कर्मभ्यः प्राप्यमाणं फलम् । वेदान्तवाक्यार्थविचारेण
आत्मानं विज्ञाय तदनन्तरमेव प्राप्यं फलं नाम मोक्ष एव । मोक्षो नाम
सर्वदुःखातीतसहजानंदस्थितिरेव । कर्मोपासनफलवत् न अनुमेयो मोक्षः,
न च मरणानन्तरं प्राप्यः । किं तु मुक्तिर्हि अत्रैव अनुभवारूढं फलम् ।
उपनिषत्सु प्रतिपादिता मुक्तिः स्वतः सिद्धा । विवेकिना साधकेन नित्यं
श्रेयः प्राप्तुं प्रयत्नः करणीयः ॥

"https://sa.wikiquote.org/w/index.php?title=अन्यत्_श्रेयो_अन्यत्...&oldid=16280" इत्यस्माद् प्रतिप्राप्तम्