अभ्यर्हितपूर्वन्यायः

अभ्यर्हितस्य अर्थात् अत्यन्तम् इष्टस्य प्रियस्य वा निर्देशः प्रथमं कर्तव्य इति अनेन न्यायेन बोध्यते । अभ्यर्हितं पूर्वमिति न्यायमाश्रित्य तन्त्रप्रसङ्गप्रतिपादकयोः एकादशद्वादशाध्याययोः पूर्वोत्तरभावः उपपादितः । ( जैमिनीयन्यायंमालाविस्तरः -१२)

"https://sa.wikiquote.org/w/index.php?title=अभ्यर्हितपूर्वन्यायः&oldid=8305" इत्यस्माद् प्रतिप्राप्तम्