अभ्युपगमसिद्धान्तन्यायः

अन्तर्गतं वाक्यम् अथवा प्रभावि निगमनम् इति अस्य अर्थः । सहसा केनापि असत्यम् अथवा प्रत्यक्षविरुद्धं विधानं कृतं चेत् तस्य वर्णनाय अस्य न्यायस्य प्रयोगः क्रियते । यथा-अम्बुनि मज्जन्ति अलाबूनि, ग्रावाणः प्लवन्ते इत्यादि ।