अनिबेसेण्ट् (अक्टोबर् १, १८४७ - सेप्टेम्बर् २०, १९३३) प्रमुखा ब्रिटीश्-समाजवादिनी, ब्रह्मज्ञानी, लेखिका, वक्त्री च ।

हिन्दुत्वात् ऋते भारतस्य भविष्यं न स्यात् । (1897)

अमृतवचनानि सम्पाद्यताम्

  • विश्वे स्थितानां विभिन्नधर्माणाम् अध्ययनं चत्वारिंशत् वर्षाणि कृत्वा मया निष्कर्षः प्राप्तः यत् हिन्दुत्वसदृशः परिपूर्णः वैज्ञानिकः दार्शनिकः आध्यात्मिकः च धर्मः अन्यः नास्ति इति। एतद्विषये कोऽपि प्रमादं न कुर्यात्। हिन्दुत्वात् ऋते भारतस्य भविष्यं न स्यात्। हिन्दुत्वं तादृशी भूमिः, यस्यां भारतस्य मूलानि अतिगभीरं गतानि सन्ति।
    • गर्वेण उच्यतां - वयं हिन्दवः इति, राष्ट्रजागरणाभियानम्, पृ. - ५-६)
  • चत्वारिंशद् वर्षाणि यावत् विश्वस्य विभिन्नधर्माणाम् अध्ययनं कृतवत्या मया अवगतम् अस्ति यत् हिन्दु-धर्मसदृशः परिपूर्णः वैज्ञानिकः दार्शनिकः आध्यात्मिकः धर्मः अन्यः न विद्यते इति। हिन्दुत्वं विना भारतस्य भविष्यं न विद्यते इत्येतत् केनापि न विस्मर्तव्यम्। हिन्दुत्वं तादृशी भूमिः, यत्र भारतस्य मूलानि गभीरतया संलग्नानि सन्ति।
    • गर्वेण उच्यतां वयं हिन्दवः - राष्ट्रजागरणाभियानम् पृ. ५-६)

बाह्यलिङ्कानि सम्पाद्यताम्

"https://sa.wikiquote.org/w/index.php?title=डा_अनिबेसेण्ट्&oldid=17926" इत्यस्माद् प्रतिप्राप्तम्