स्वामी रामतीर्थः

(अमृतवचनम्/स्वामी रामतीर्थः इत्यस्मात् पुनर्निर्दिष्टम्)

स्वामी रामतीर्थः (अक्टोबर् २२, १८७३ - अक्टोबर् २७, १९०६) हिन्दुतत्वशास्त्रस्य वेदान्तस्य च बोधकः आसीत् । अमेरिकादिषु देशेषु हिन्दुधर्मस्य प्रचारं कृतवत्सु प्रथमः अस्ति अयम् ।

मम समग्रं जीवनं भगवतः सेवायै समर्पितं भवेत्, मम सर्वे श्वासाः मानवसेवाकार्याय स्युः इति अहम् इच्छामि ।

अमृतवचनानि सम्पाद्यताम्

मम समग्रं जीवनं भगवतः सेवायै समर्पितं भवेत्, मम सर्वे श्वासाः मानवसेवाकार्याय स्युः इति अहम् इच्छामि । मानवसेवा एव भगवतः सेवायै उत्तमः मार्गः इति अहं चिन्तयामि । गणितं मम प्रियः विषयः । सहस्रशः जनाः तत् पाठनीयाः, तद्द्वारा जनतायाः परमेश्वरस्य च सेवा करणीया इति भावः मयि अस्ति । (स्वामी रामतीर्थः, प्र.ग. सहस्रबुद्धे, पृ. - 24)

"https://sa.wikiquote.org/w/index.php?title=स्वामी_रामतीर्थः&oldid=17534" इत्यस्माद् प्रतिप्राप्तम्