खड्गस्य अग्रभाग इव कठोरं व्रतम् ।

अ) एकस्य पर्यङ्कस्य उपरि सुप्तौ स्त्री-पुरुषौ ब्रह्मचर्य पालयेताम् अनासक्तिं वा दर्शयेतां तत् कार्य खङ्गस्य अग्रभागे चलनम् इव कठोरं व्रतम् ।
आ) मध्ये खङ्गं स्थापयित्वा स्त्रीपुरुषौ एकत्र एव यदि शयनं कुर्यातां तदपि अतीव कठिनम् ।
इ) खङ्गस्य अग्रे चलनम् इव अत्यन्तकठिनं कार्य कर्तु व्रतधारणं नाम असिंधाराव्रतम् इति । तादृशप्रसङ्गे अस्य न्यायस्य प्रयोगः भवति ।
"https://sa.wikiquote.org/w/index.php?title=असिधाराव्रतन्यायः&oldid=8336" इत्यस्माद् प्रतिप्राप्तम्