इन्द्रवज्रा

ओजश्च माधुर्यमथ प्रसादो वक्रोक्तिरीती गुणभूषणानि। औचित्यमेवाथ रसो ध्वनिर्वा त्वद्गीतगानाय भवेन्ममैतत्॥

निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामा:। द्वन्द्वैर्विमुक्ता: सुखदु:खसंज्ञै: गच्छन्त्यमूढा: पदमव्ययं तत्॥

न्याय्येन मार्गेण सुदीर्घकालं कृत्वा प्रयत्नं धनमर्जितं यद्। दीनाय चार्ताय प्रदाय सर्वं पुण्यानि कुर्वन्ति नरोत्तमास्ते॥

सन्त्यौषधानीह शरीररोगे चित्तस्य पीडा विनिवार्यते च॥ भूतग्रहाद्यास्तु भवन्ति साध्या वार्धक्यरोगोऽयमुपायहीन:॥

सान्नं विषं तन्ननु जीर्णमद्य लाक्षागृहं चापि तथैव शान्तम्। किं विस्मृतो द्यूतसभाप्रसङ्ग: किं द्रौपदी मुक्तकचैव भूयात्॥

"https://sa.wikiquote.org/w/index.php?title=इन्द्रवज्रा&oldid=14267" इत्यस्माद् प्रतिप्राप्तम्