धानुष्कः वेगेन बाणान् मुञ्चति सः वेगः क्रमेण न्यूनः भवति । तथा मनुष्यः आरम्भे बलेन कार्यं करोति ततः प्रतिदिनं उत्साहः न्यूनः भवति । आरम्भस्य बलं किं वा उत्साहः शनैः न्यूनः भवति ।

"https://sa.wikiquote.org/w/index.php?title=इषुवेगक्षयन्यायः&oldid=15623" इत्यस्माद् प्रतिप्राप्तम्