काक्याः अण्डानि नष्टानि एव भवन्ति यतः तेभ्यः अण्डेभ्यः शिशुजननं न भवति । कोकिला स्वस्याः अण्डानि काकीनीडे स्थापयति सा च काकी तेभ्यः शिशून् जनयति इति । एवं यस्याः स्त्रियाः शिशवः जन्मनैव मृताः भवन्ति तामुद्दिश्य काकवन्ध्या इति प्रयोगो भवति ।

"https://sa.wikiquote.org/w/index.php?title=काकवन्ध्यान्यायः&oldid=9373" इत्यस्माद् प्रतिप्राप्तम्