कुलालचक्रकीटन्यायः
भ्रमतः कुलालचक्रस्य उपरि वर्तमानः कश्चन कीटविशेषः तस्य चक्रस्य भ्रमणस्य विपरीतदिशायां भ्रमतीव भाति । तथा विपरीतां स्थितिं बोधयितुम् अस्य न्यायस्य प्रयोगो भवति । भागवते एतस्य उल्लेखः वर्तते –
यथा कुलालचक्रेणा भ्रमता सह भ्रमतां तदाश्रयाणां पिपीलिकादीनां गतिरन्यैव प्रदेशान्तरेषु अपि उपलभ्यमानत्वात् एवं नक्षत्रराशिभिः उपलक्षितेन कलाचक्रेण ध्रुवं मेरुं च प्रदक्षिणेन परिधावता सह परिधावमानानां तदाश्रयाणां सूर्यादीनां ग्रहाणां गतिरन्यैव नक्षत्रान्तरे राश्यन्तरे च उपलभ्यमानत्वात् । (सा. ५९७)