वृक्षस्य शाखा त्रुटिता भवति चेत् कालान्तरे पुनः तस्मात् एव भागात् शाखा प्ररोहति । तथा महतो जनस्य काऽपि विपत्तिः भवति चेदपि विपत्तेः निराकरणेन तस्य श्रेयः प्राप्तिः दूरे न भवतीति अनेन न्यायेन बोध्यते ।

"https://sa.wikiquote.org/w/index.php?title=खण्डितशाखान्यायः&oldid=9686" इत्यस्माद् प्रतिप्राप्तम्