घृतकोशातकीनाम्नः शाकविशॆषस्य नामश्रवणेन भाति यत् घृतस्य तस्य शाकस्य च कश्चन संबोन्धो वर्तते इति । परन्तु घृतमिति केवलं तस्य नामनि वर्तते । एवं वस्तुनः नामनि वर्तमानं घटकं वस्तुना सह असंबद्धं भवति चेत् घृतकोशातकीन्यायस्य प्रवृत्तिर्भवति ।

"https://sa.wikiquote.org/w/index.php?title=घृतकोशातकीन्यायः&oldid=9669" इत्यस्माद् प्रतिप्राप्तम्