चर्वितस्य कस्यापि पदार्थस्य पुनः पुनः चर्वणं क्रियते चेत् तत्र कोऽपि आस्वादो न भवति । तथा कश्चन विषयः अनेकवारं प्रघट्टितः चेत् सर्वेषां शिरः शूलो भवतीति अनेन न्यायेन बोध्यते ।

"https://sa.wikiquote.org/w/index.php?title=चर्वितचर्वणन्यायः&oldid=9883" इत्यस्माद् प्रतिप्राप्तम्